शुभा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुभा
शुभे
शुभाः
सम्बोधन
शुभे
शुभे
शुभाः
द्वितीया
शुभाम्
शुभे
शुभाः
तृतीया
शुभया
शुभाभ्याम्
शुभाभिः
चतुर्थी
शुभायै
शुभाभ्याम्
शुभाभ्यः
पञ्चमी
शुभायाः
शुभाभ्याम्
शुभाभ्यः
षष्ठी
शुभायाः
शुभयोः
शुभानाम्
सप्तमी
शुभायाम्
शुभयोः
शुभासु
 
एक
द्वि
बहु
प्रथमा
शुभा
शुभे
शुभाः
सम्बोधन
शुभे
शुभे
शुभाः
द्वितीया
शुभाम्
शुभे
शुभाः
तृतीया
शुभया
शुभाभ्याम्
शुभाभिः
चतुर्थी
शुभायै
शुभाभ्याम्
शुभाभ्यः
पञ्चमी
शुभायाः
शुभाभ्याम्
शुभाभ्यः
षष्ठी
शुभायाः
शुभयोः
शुभानाम्
सप्तमी
शुभायाम्
शुभयोः
शुभासु


अन्याः