शुकिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुकिता
शुकिते
शुकिताः
सम्बोधन
शुकिते
शुकिते
शुकिताः
द्वितीया
शुकिताम्
शुकिते
शुकिताः
तृतीया
शुकितया
शुकिताभ्याम्
शुकिताभिः
चतुर्थी
शुकितायै
शुकिताभ्याम्
शुकिताभ्यः
पञ्चमी
शुकितायाः
शुकिताभ्याम्
शुकिताभ्यः
षष्ठी
शुकितायाः
शुकितयोः
शुकितानाम्
सप्तमी
शुकितायाम्
शुकितयोः
शुकितासु
 
एक
द्वि
बहु
प्रथमा
शुकिता
शुकिते
शुकिताः
सम्बोधन
शुकिते
शुकिते
शुकिताः
द्वितीया
शुकिताम्
शुकिते
शुकिताः
तृतीया
शुकितया
शुकिताभ्याम्
शुकिताभिः
चतुर्थी
शुकितायै
शुकिताभ्याम्
शुकिताभ्यः
पञ्चमी
शुकितायाः
शुकिताभ्याम्
शुकिताभ्यः
षष्ठी
शुकितायाः
शुकितयोः
शुकितानाम्
सप्तमी
शुकितायाम्
शुकितयोः
शुकितासु


अन्याः