शिङ्घित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्घित्री
शिङ्घित्र्यौ
शिङ्घित्र्यः
सम्बोधन
शिङ्घित्रि
शिङ्घित्र्यौ
शिङ्घित्र्यः
द्वितीया
शिङ्घित्रीम्
शिङ्घित्र्यौ
शिङ्घित्रीः
तृतीया
शिङ्घित्र्या
शिङ्घित्रीभ्याम्
शिङ्घित्रीभिः
चतुर्थी
शिङ्घित्र्यै
शिङ्घित्रीभ्याम्
शिङ्घित्रीभ्यः
पञ्चमी
शिङ्घित्र्याः
शिङ्घित्रीभ्याम्
शिङ्घित्रीभ्यः
षष्ठी
शिङ्घित्र्याः
शिङ्घित्र्योः
शिङ्घित्रीणाम्
सप्तमी
शिङ्घित्र्याम्
शिङ्घित्र्योः
शिङ्घित्रीषु
 
एक
द्वि
बहु
प्रथमा
शिङ्घित्री
शिङ्घित्र्यौ
शिङ्घित्र्यः
सम्बोधन
शिङ्घित्रि
शिङ्घित्र्यौ
शिङ्घित्र्यः
द्वितीया
शिङ्घित्रीम्
शिङ्घित्र्यौ
शिङ्घित्रीः
तृतीया
शिङ्घित्र्या
शिङ्घित्रीभ्याम्
शिङ्घित्रीभिः
चतुर्थी
शिङ्घित्र्यै
शिङ्घित्रीभ्याम्
शिङ्घित्रीभ्यः
पञ्चमी
शिङ्घित्र्याः
शिङ्घित्रीभ्याम्
शिङ्घित्रीभ्यः
षष्ठी
शिङ्घित्र्याः
शिङ्घित्र्योः
शिङ्घित्रीणाम्
सप्तमी
शिङ्घित्र्याम्
शिङ्घित्र्योः
शिङ्घित्रीषु


अन्याः