शिङ्घत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्घन्
शिङ्घन्तौ
शिङ्घन्तः
सम्बोधन
शिङ्घन्
शिङ्घन्तौ
शिङ्घन्तः
द्वितीया
शिङ्घन्तम्
शिङ्घन्तौ
शिङ्घतः
तृतीया
शिङ्घता
शिङ्घद्भ्याम्
शिङ्घद्भिः
चतुर्थी
शिङ्घते
शिङ्घद्भ्याम्
शिङ्घद्भ्यः
पञ्चमी
शिङ्घतः
शिङ्घद्भ्याम्
शिङ्घद्भ्यः
षष्ठी
शिङ्घतः
शिङ्घतोः
शिङ्घताम्
सप्तमी
शिङ्घति
शिङ्घतोः
शिङ्घत्सु
 
एक
द्वि
बहु
प्रथमा
शिङ्घन्
शिङ्घन्तौ
शिङ्घन्तः
सम्बोधन
शिङ्घन्
शिङ्घन्तौ
शिङ्घन्तः
द्वितीया
शिङ्घन्तम्
शिङ्घन्तौ
शिङ्घतः
तृतीया
शिङ्घता
शिङ्घद्भ्याम्
शिङ्घद्भिः
चतुर्थी
शिङ्घते
शिङ्घद्भ्याम्
शिङ्घद्भ्यः
पञ्चमी
शिङ्घतः
शिङ्घद्भ्याम्
शिङ्घद्भ्यः
षष्ठी
शिङ्घतः
शिङ्घतोः
शिङ्घताम्
सप्तमी
शिङ्घति
शिङ्घतोः
शिङ्घत्सु


अन्याः