शासत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शासत् / शासद्
शासतौ
शासतः
सम्बोधन
शासत् / शासद्
शासतौ
शासतः
द्वितीया
शासतम्
शासतौ
शासतः
तृतीया
शासता
शासद्भ्याम्
शासद्भिः
चतुर्थी
शासते
शासद्भ्याम्
शासद्भ्यः
पञ्चमी
शासतः
शासद्भ्याम्
शासद्भ्यः
षष्ठी
शासतः
शासतोः
शासताम्
सप्तमी
शासति
शासतोः
शासत्सु
 
एक
द्वि
बहु
प्रथमा
शासत् / शासद्
शासतौ
शासतः
सम्बोधन
शासत् / शासद्
शासतौ
शासतः
द्वितीया
शासतम्
शासतौ
शासतः
तृतीया
शासता
शासद्भ्याम्
शासद्भिः
चतुर्थी
शासते
शासद्भ्याम्
शासद्भ्यः
पञ्चमी
शासतः
शासद्भ्याम्
शासद्भ्यः
षष्ठी
शासतः
शासतोः
शासताम्
सप्तमी
शासति
शासतोः
शासत्सु


अन्याः