शायिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शायिका
शायिके
शायिकाः
सम्बोधन
शायिके
शायिके
शायिकाः
द्वितीया
शायिकाम्
शायिके
शायिकाः
तृतीया
शायिकया
शायिकाभ्याम्
शायिकाभिः
चतुर्थी
शायिकायै
शायिकाभ्याम्
शायिकाभ्यः
पञ्चमी
शायिकायाः
शायिकाभ्याम्
शायिकाभ्यः
षष्ठी
शायिकायाः
शायिकयोः
शायिकानाम्
सप्तमी
शायिकायाम्
शायिकयोः
शायिकासु
 
एक
द्वि
बहु
प्रथमा
शायिका
शायिके
शायिकाः
सम्बोधन
शायिके
शायिके
शायिकाः
द्वितीया
शायिकाम्
शायिके
शायिकाः
तृतीया
शायिकया
शायिकाभ्याम्
शायिकाभिः
चतुर्थी
शायिकायै
शायिकाभ्याम्
शायिकाभ्यः
पञ्चमी
शायिकायाः
शायिकाभ्याम्
शायिकाभ्यः
षष्ठी
शायिकायाः
शायिकयोः
शायिकानाम्
सप्तमी
शायिकायाम्
शायिकयोः
शायिकासु