शाम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शामः
शामौ
शामाः
सम्बोधन
शाम
शामौ
शामाः
द्वितीया
शामम्
शामौ
शामान्
तृतीया
शामेन
शामाभ्याम्
शामैः
चतुर्थी
शामाय
शामाभ्याम्
शामेभ्यः
पञ्चमी
शामात् / शामाद्
शामाभ्याम्
शामेभ्यः
षष्ठी
शामस्य
शामयोः
शामानाम्
सप्तमी
शामे
शामयोः
शामेषु
 
एक
द्वि
बहु
प्रथमा
शामः
शामौ
शामाः
सम्बोधन
शाम
शामौ
शामाः
द्वितीया
शामम्
शामौ
शामान्
तृतीया
शामेन
शामाभ्याम्
शामैः
चतुर्थी
शामाय
शामाभ्याम्
शामेभ्यः
पञ्चमी
शामात् / शामाद्
शामाभ्याम्
शामेभ्यः
षष्ठी
शामस्य
शामयोः
शामानाम्
सप्तमी
शामे
शामयोः
शामेषु


अन्याः