शान्ति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शान्तिः
शान्ती
शान्तयः
सम्बोधन
शान्ते
शान्ती
शान्तयः
द्वितीया
शान्तिम्
शान्ती
शान्तीः
तृतीया
शान्त्या
शान्तिभ्याम्
शान्तिभिः
चतुर्थी
शान्त्यै / शान्तये
शान्तिभ्याम्
शान्तिभ्यः
पञ्चमी
शान्त्याः / शान्तेः
शान्तिभ्याम्
शान्तिभ्यः
षष्ठी
शान्त्याः / शान्तेः
शान्त्योः
शान्तीनाम्
सप्तमी
शान्त्याम् / शान्तौ
शान्त्योः
शान्तिषु
 
एक
द्वि
बहु
प्रथमा
शान्तिः
शान्ती
शान्तयः
सम्बोधन
शान्ते
शान्ती
शान्तयः
द्वितीया
शान्तिम्
शान्ती
शान्तीः
तृतीया
शान्त्या
शान्तिभ्याम्
शान्तिभिः
चतुर्थी
शान्त्यै / शान्तये
शान्तिभ्याम्
शान्तिभ्यः
पञ्चमी
शान्त्याः / शान्तेः
शान्तिभ्याम्
शान्तिभ्यः
षष्ठी
शान्त्याः / शान्तेः
शान्त्योः
शान्तीनाम्
सप्तमी
शान्त्याम् / शान्तौ
शान्त्योः
शान्तिषु