शयन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयनम्
शयने
शयनानि
सम्बोधन
शयन
शयने
शयनानि
द्वितीया
शयनम्
शयने
शयनानि
तृतीया
शयनेन
शयनाभ्याम्
शयनैः
चतुर्थी
शयनाय
शयनाभ्याम्
शयनेभ्यः
पञ्चमी
शयनात् / शयनाद्
शयनाभ्याम्
शयनेभ्यः
षष्ठी
शयनस्य
शयनयोः
शयनानाम्
सप्तमी
शयने
शयनयोः
शयनेषु
 
एक
द्वि
बहु
प्रथमा
शयनम्
शयने
शयनानि
सम्बोधन
शयन
शयने
शयनानि
द्वितीया
शयनम्
शयने
शयनानि
तृतीया
शयनेन
शयनाभ्याम्
शयनैः
चतुर्थी
शयनाय
शयनाभ्याम्
शयनेभ्यः
पञ्चमी
शयनात् / शयनाद्
शयनाभ्याम्
शयनेभ्यः
षष्ठी
शयनस्य
शयनयोः
शयनानाम्
सप्तमी
शयने
शयनयोः
शयनेषु