व्रीहिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीहि
व्रीहिणी
व्रीहीणि
सम्बोधन
व्रीहि / व्रीहिन्
व्रीहिणी
व्रीहीणि
द्वितीया
व्रीहि
व्रीहिणी
व्रीहीणि
तृतीया
व्रीहिणा
व्रीहिभ्याम्
व्रीहिभिः
चतुर्थी
व्रीहिणे
व्रीहिभ्याम्
व्रीहिभ्यः
पञ्चमी
व्रीहिणः
व्रीहिभ्याम्
व्रीहिभ्यः
षष्ठी
व्रीहिणः
व्रीहिणोः
व्रीहिणाम्
सप्तमी
व्रीहिणि
व्रीहिणोः
व्रीहिषु
 
एक
द्वि
बहु
प्रथमा
व्रीहि
व्रीहिणी
व्रीहीणि
सम्बोधन
व्रीहि / व्रीहिन्
व्रीहिणी
व्रीहीणि
द्वितीया
व्रीहि
व्रीहिणी
व्रीहीणि
तृतीया
व्रीहिणा
व्रीहिभ्याम्
व्रीहिभिः
चतुर्थी
व्रीहिणे
व्रीहिभ्याम्
व्रीहिभ्यः
पञ्चमी
व्रीहिणः
व्रीहिभ्याम्
व्रीहिभ्यः
षष्ठी
व्रीहिणः
व्रीहिणोः
व्रीहिणाम्
सप्तमी
व्रीहिणि
व्रीहिणोः
व्रीहिषु


अन्याः