व्यूह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यूहः
व्यूहौ
व्यूहाः
सम्बोधन
व्यूह
व्यूहौ
व्यूहाः
द्वितीया
व्यूहम्
व्यूहौ
व्यूहान्
तृतीया
व्यूहेन
व्यूहाभ्याम्
व्यूहैः
चतुर्थी
व्यूहाय
व्यूहाभ्याम्
व्यूहेभ्यः
पञ्चमी
व्यूहात् / व्यूहाद्
व्यूहाभ्याम्
व्यूहेभ्यः
षष्ठी
व्यूहस्य
व्यूहयोः
व्यूहानाम्
सप्तमी
व्यूहे
व्यूहयोः
व्यूहेषु
 
एक
द्वि
बहु
प्रथमा
व्यूहः
व्यूहौ
व्यूहाः
सम्बोधन
व्यूह
व्यूहौ
व्यूहाः
द्वितीया
व्यूहम्
व्यूहौ
व्यूहान्
तृतीया
व्यूहेन
व्यूहाभ्याम्
व्यूहैः
चतुर्थी
व्यूहाय
व्यूहाभ्याम्
व्यूहेभ्यः
पञ्चमी
व्यूहात् / व्यूहाद्
व्यूहाभ्याम्
व्यूहेभ्यः
षष्ठी
व्यूहस्य
व्यूहयोः
व्यूहानाम्
सप्तमी
व्यूहे
व्यूहयोः
व्यूहेषु