वैश्वानर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैश्वानरम्
वैश्वानरे
वैश्वानराणि
सम्बोधन
वैश्वानर
वैश्वानरे
वैश्वानराणि
द्वितीया
वैश्वानरम्
वैश्वानरे
वैश्वानराणि
तृतीया
वैश्वानरेण
वैश्वानराभ्याम्
वैश्वानरैः
चतुर्थी
वैश्वानराय
वैश्वानराभ्याम्
वैश्वानरेभ्यः
पञ्चमी
वैश्वानरात् / वैश्वानराद्
वैश्वानराभ्याम्
वैश्वानरेभ्यः
षष्ठी
वैश्वानरस्य
वैश्वानरयोः
वैश्वानराणाम्
सप्तमी
वैश्वानरे
वैश्वानरयोः
वैश्वानरेषु
 
एक
द्वि
बहु
प्रथमा
वैश्वानरम्
वैश्वानरे
वैश्वानराणि
सम्बोधन
वैश्वानर
वैश्वानरे
वैश्वानराणि
द्वितीया
वैश्वानरम्
वैश्वानरे
वैश्वानराणि
तृतीया
वैश्वानरेण
वैश्वानराभ्याम्
वैश्वानरैः
चतुर्थी
वैश्वानराय
वैश्वानराभ्याम्
वैश्वानरेभ्यः
पञ्चमी
वैश्वानरात् / वैश्वानराद्
वैश्वानराभ्याम्
वैश्वानरेभ्यः
षष्ठी
वैश्वानरस्य
वैश्वानरयोः
वैश्वानराणाम्
सप्तमी
वैश्वानरे
वैश्वानरयोः
वैश्वानरेषु


अन्याः