वैतान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैतानम्
वैताने
वैतानानि
सम्बोधन
वैतान
वैताने
वैतानानि
द्वितीया
वैतानम्
वैताने
वैतानानि
तृतीया
वैतानेन
वैतानाभ्याम्
वैतानैः
चतुर्थी
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
पञ्चमी
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
षष्ठी
वैतानस्य
वैतानयोः
वैतानानाम्
सप्तमी
वैताने
वैतानयोः
वैतानेषु
 
एक
द्वि
बहु
प्रथमा
वैतानम्
वैताने
वैतानानि
सम्बोधन
वैतान
वैताने
वैतानानि
द्वितीया
वैतानम्
वैताने
वैतानानि
तृतीया
वैतानेन
वैतानाभ्याम्
वैतानैः
चतुर्थी
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
पञ्चमी
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
षष्ठी
वैतानस्य
वैतानयोः
वैतानानाम्
सप्तमी
वैताने
वैतानयोः
वैतानेषु


अन्याः