वेश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेशः
वेशौ
वेशाः
सम्बोधन
वेश
वेशौ
वेशाः
द्वितीया
वेशम्
वेशौ
वेशान्
तृतीया
वेशेन
वेशाभ्याम्
वेशैः
चतुर्थी
वेशाय
वेशाभ्याम्
वेशेभ्यः
पञ्चमी
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
षष्ठी
वेशस्य
वेशयोः
वेशानाम्
सप्तमी
वेशे
वेशयोः
वेशेषु
 
एक
द्वि
बहु
प्रथमा
वेशः
वेशौ
वेशाः
सम्बोधन
वेश
वेशौ
वेशाः
द्वितीया
वेशम्
वेशौ
वेशान्
तृतीया
वेशेन
वेशाभ्याम्
वेशैः
चतुर्थी
वेशाय
वेशाभ्याम्
वेशेभ्यः
पञ्चमी
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
षष्ठी
वेशस्य
वेशयोः
वेशानाम्
सप्तमी
वेशे
वेशयोः
वेशेषु