वेद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेदः
वेदौ
वेदाः
सम्बोधन
वेद
वेदौ
वेदाः
द्वितीया
वेदम्
वेदौ
वेदान्
तृतीया
वेदेन
वेदाभ्याम्
वेदैः
चतुर्थी
वेदाय
वेदाभ्याम्
वेदेभ्यः
पञ्चमी
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
षष्ठी
वेदस्य
वेदयोः
वेदानाम्
सप्तमी
वेदे
वेदयोः
वेदेषु
 
एक
द्वि
बहु
प्रथमा
वेदः
वेदौ
वेदाः
सम्बोधन
वेद
वेदौ
वेदाः
द्वितीया
वेदम्
वेदौ
वेदान्
तृतीया
वेदेन
वेदाभ्याम्
वेदैः
चतुर्थी
वेदाय
वेदाभ्याम्
वेदेभ्यः
पञ्चमी
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
षष्ठी
वेदस्य
वेदयोः
वेदानाम्
सप्तमी
वेदे
वेदयोः
वेदेषु