वृष्टि शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृष्टिः
वृष्टी
वृष्टयः
सम्बोधन
वृष्टे
वृष्टी
वृष्टयः
द्वितीया
वृष्टिम्
वृष्टी
वृष्टीः
तृतीया
वृष्ट्या
वृष्टिभ्याम्
वृष्टिभिः
चतुर्थी
वृष्ट्यै / वृष्टये
वृष्टिभ्याम्
वृष्टिभ्यः
पञ्चमी
वृष्ट्याः / वृष्टेः
वृष्टिभ्याम्
वृष्टिभ्यः
षष्ठी
वृष्ट्याः / वृष्टेः
वृष्ट्योः
वृष्टीनाम्
सप्तमी
वृष्ट्याम् / वृष्टौ
वृष्ट्योः
वृष्टिषु
 
एक
द्वि
बहु
प्रथमा
वृष्टिः
वृष्टी
वृष्टयः
सम्बोधन
वृष्टे
वृष्टी
वृष्टयः
द्वितीया
वृष्टिम्
वृष्टी
वृष्टीः
तृतीया
वृष्ट्या
वृष्टिभ्याम्
वृष्टिभिः
चतुर्थी
वृष्ट्यै / वृष्टये
वृष्टिभ्याम्
वृष्टिभ्यः
पञ्चमी
वृष्ट्याः / वृष्टेः
वृष्टिभ्याम्
वृष्टिभ्यः
षष्ठी
वृष्ट्याः / वृष्टेः
वृष्ट्योः
वृष्टीनाम्
सप्तमी
वृष्ट्याम् / वृष्टौ
वृष्ट्योः
वृष्टिषु