वृन्दावन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृन्दावनम्
वृन्दावने
वृन्दावनानि
सम्बोधन
वृन्दावन
वृन्दावने
वृन्दावनानि
द्वितीया
वृन्दावनम्
वृन्दावने
वृन्दावनानि
तृतीया
वृन्दावनेन
वृन्दावनाभ्याम्
वृन्दावनैः
चतुर्थी
वृन्दावनाय
वृन्दावनाभ्याम्
वृन्दावनेभ्यः
पञ्चमी
वृन्दावनात् / वृन्दावनाद्
वृन्दावनाभ्याम्
वृन्दावनेभ्यः
षष्ठी
वृन्दावनस्य
वृन्दावनयोः
वृन्दावनानाम्
सप्तमी
वृन्दावने
वृन्दावनयोः
वृन्दावनेषु
 
एक
द्वि
बहु
प्रथमा
वृन्दावनम्
वृन्दावने
वृन्दावनानि
सम्बोधन
वृन्दावन
वृन्दावने
वृन्दावनानि
द्वितीया
वृन्दावनम्
वृन्दावने
वृन्दावनानि
तृतीया
वृन्दावनेन
वृन्दावनाभ्याम्
वृन्दावनैः
चतुर्थी
वृन्दावनाय
वृन्दावनाभ्याम्
वृन्दावनेभ्यः
पञ्चमी
वृन्दावनात् / वृन्दावनाद्
वृन्दावनाभ्याम्
वृन्दावनेभ्यः
षष्ठी
वृन्दावनस्य
वृन्दावनयोः
वृन्दावनानाम्
सप्तमी
वृन्दावने
वृन्दावनयोः
वृन्दावनेषु