वृद्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृद्धः
वृद्धौ
वृद्धाः
सम्बोधन
वृद्ध
वृद्धौ
वृद्धाः
द्वितीया
वृद्धम्
वृद्धौ
वृद्धान्
तृतीया
वृद्धेन
वृद्धाभ्याम्
वृद्धैः
चतुर्थी
वृद्धाय
वृद्धाभ्याम्
वृद्धेभ्यः
पञ्चमी
वृद्धात् / वृद्धाद्
वृद्धाभ्याम्
वृद्धेभ्यः
षष्ठी
वृद्धस्य
वृद्धयोः
वृद्धानाम्
सप्तमी
वृद्धे
वृद्धयोः
वृद्धेषु
 
एक
द्वि
बहु
प्रथमा
वृद्धः
वृद्धौ
वृद्धाः
सम्बोधन
वृद्ध
वृद्धौ
वृद्धाः
द्वितीया
वृद्धम्
वृद्धौ
वृद्धान्
तृतीया
वृद्धेन
वृद्धाभ्याम्
वृद्धैः
चतुर्थी
वृद्धाय
वृद्धाभ्याम्
वृद्धेभ्यः
पञ्चमी
वृद्धात् / वृद्धाद्
वृद्धाभ्याम्
वृद्धेभ्यः
षष्ठी
वृद्धस्य
वृद्धयोः
वृद्धानाम्
सप्तमी
वृद्धे
वृद्धयोः
वृद्धेषु


अन्याः