वृत्रघ्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
सम्बोधन
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
द्वितीया
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
तृतीया
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
चतुर्थी
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
पञ्चमी
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
षष्ठी
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
सप्तमी
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु
 
एक
द्वि
बहु
प्रथमा
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
सम्बोधन
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
द्वितीया
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
तृतीया
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
चतुर्थी
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
पञ्चमी
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
षष्ठी
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
सप्तमी
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु