वीर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वीरः
वीरौ
वीराः
सम्बोधन
वीर
वीरौ
वीराः
द्वितीया
वीरम्
वीरौ
वीरान्
तृतीया
वीरेण
वीराभ्याम्
वीरैः
चतुर्थी
वीराय
वीराभ्याम्
वीरेभ्यः
पञ्चमी
वीरात् / वीराद्
वीराभ्याम्
वीरेभ्यः
षष्ठी
वीरस्य
वीरयोः
वीराणाम्
सप्तमी
वीरे
वीरयोः
वीरेषु
 
एक
द्वि
बहु
प्रथमा
वीरः
वीरौ
वीराः
सम्बोधन
वीर
वीरौ
वीराः
द्वितीया
वीरम्
वीरौ
वीरान्
तृतीया
वीरेण
वीराभ्याम्
वीरैः
चतुर्थी
वीराय
वीराभ्याम्
वीरेभ्यः
पञ्चमी
वीरात् / वीराद्
वीराभ्याम्
वीरेभ्यः
षष्ठी
वीरस्य
वीरयोः
वीराणाम्
सप्तमी
वीरे
वीरयोः
वीरेषु


अन्याः