विहग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विहगः
विहगौ
विहगाः
सम्बोधन
विहग
विहगौ
विहगाः
द्वितीया
विहगम्
विहगौ
विहगान्
तृतीया
विहगेन
विहगाभ्याम्
विहगैः
चतुर्थी
विहगाय
विहगाभ्याम्
विहगेभ्यः
पञ्चमी
विहगात् / विहगाद्
विहगाभ्याम्
विहगेभ्यः
षष्ठी
विहगस्य
विहगयोः
विहगानाम्
सप्तमी
विहगे
विहगयोः
विहगेषु
 
एक
द्वि
बहु
प्रथमा
विहगः
विहगौ
विहगाः
सम्बोधन
विहग
विहगौ
विहगाः
द्वितीया
विहगम्
विहगौ
विहगान्
तृतीया
विहगेन
विहगाभ्याम्
विहगैः
चतुर्थी
विहगाय
विहगाभ्याम्
विहगेभ्यः
पञ्चमी
विहगात् / विहगाद्
विहगाभ्याम्
विहगेभ्यः
षष्ठी
विहगस्य
विहगयोः
विहगानाम्
सप्तमी
विहगे
विहगयोः
विहगेषु