विबोध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विबोधः
विबोधौ
विबोधाः
सम्बोधन
विबोध
विबोधौ
विबोधाः
द्वितीया
विबोधम्
विबोधौ
विबोधान्
तृतीया
विबोधेन
विबोधाभ्याम्
विबोधैः
चतुर्थी
विबोधाय
विबोधाभ्याम्
विबोधेभ्यः
पञ्चमी
विबोधात् / विबोधाद्
विबोधाभ्याम्
विबोधेभ्यः
षष्ठी
विबोधस्य
विबोधयोः
विबोधानाम्
सप्तमी
विबोधे
विबोधयोः
विबोधेषु
 
एक
द्वि
बहु
प्रथमा
विबोधः
विबोधौ
विबोधाः
सम्बोधन
विबोध
विबोधौ
विबोधाः
द्वितीया
विबोधम्
विबोधौ
विबोधान्
तृतीया
विबोधेन
विबोधाभ्याम्
विबोधैः
चतुर्थी
विबोधाय
विबोधाभ्याम्
विबोधेभ्यः
पञ्चमी
विबोधात् / विबोधाद्
विबोधाभ्याम्
विबोधेभ्यः
षष्ठी
विबोधस्य
विबोधयोः
विबोधानाम्
सप्तमी
विबोधे
विबोधयोः
विबोधेषु