विधान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विधानः
विधानौ
विधानाः
सम्बोधन
विधान
विधानौ
विधानाः
द्वितीया
विधानम्
विधानौ
विधानान्
तृतीया
विधानेन
विधानाभ्याम्
विधानैः
चतुर्थी
विधानाय
विधानाभ्याम्
विधानेभ्यः
पञ्चमी
विधानात् / विधानाद्
विधानाभ्याम्
विधानेभ्यः
षष्ठी
विधानस्य
विधानयोः
विधानानाम्
सप्तमी
विधाने
विधानयोः
विधानेषु
 
एक
द्वि
बहु
प्रथमा
विधानः
विधानौ
विधानाः
सम्बोधन
विधान
विधानौ
विधानाः
द्वितीया
विधानम्
विधानौ
विधानान्
तृतीया
विधानेन
विधानाभ्याम्
विधानैः
चतुर्थी
विधानाय
विधानाभ्याम्
विधानेभ्यः
पञ्चमी
विधानात् / विधानाद्
विधानाभ्याम्
विधानेभ्यः
षष्ठी
विधानस्य
विधानयोः
विधानानाम्
सप्तमी
विधाने
विधानयोः
विधानेषु


अन्याः