विजय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजयः
विजयौ
विजयाः
सम्बोधन
विजय
विजयौ
विजयाः
द्वितीया
विजयम्
विजयौ
विजयान्
तृतीया
विजयेन
विजयाभ्याम्
विजयैः
चतुर्थी
विजयाय
विजयाभ्याम्
विजयेभ्यः
पञ्चमी
विजयात् / विजयाद्
विजयाभ्याम्
विजयेभ्यः
षष्ठी
विजयस्य
विजययोः
विजयानाम्
सप्तमी
विजये
विजययोः
विजयेषु
 
एक
द्वि
बहु
प्रथमा
विजयः
विजयौ
विजयाः
सम्बोधन
विजय
विजयौ
विजयाः
द्वितीया
विजयम्
विजयौ
विजयान्
तृतीया
विजयेन
विजयाभ्याम्
विजयैः
चतुर्थी
विजयाय
विजयाभ्याम्
विजयेभ्यः
पञ्चमी
विजयात् / विजयाद्
विजयाभ्याम्
विजयेभ्यः
षष्ठी
विजयस्य
विजययोः
विजयानाम्
सप्तमी
विजये
विजययोः
विजयेषु


अन्याः