विघ्नेश्वर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विघ्नेश्वरः
विघ्नेश्वरौ
विघ्नेश्वराः
सम्बोधन
विघ्नेश्वर
विघ्नेश्वरौ
विघ्नेश्वराः
द्वितीया
विघ्नेश्वरम्
विघ्नेश्वरौ
विघ्नेश्वरान्
तृतीया
विघ्नेश्वरेण
विघ्नेश्वराभ्याम्
विघ्नेश्वरैः
चतुर्थी
विघ्नेश्वराय
विघ्नेश्वराभ्याम्
विघ्नेश्वरेभ्यः
पञ्चमी
विघ्नेश्वरात् / विघ्नेश्वराद्
विघ्नेश्वराभ्याम्
विघ्नेश्वरेभ्यः
षष्ठी
विघ्नेश्वरस्य
विघ्नेश्वरयोः
विघ्नेश्वराणाम्
सप्तमी
विघ्नेश्वरे
विघ्नेश्वरयोः
विघ्नेश्वरेषु
 
एक
द्वि
बहु
प्रथमा
विघ्नेश्वरः
विघ्नेश्वरौ
विघ्नेश्वराः
सम्बोधन
विघ्नेश्वर
विघ्नेश्वरौ
विघ्नेश्वराः
द्वितीया
विघ्नेश्वरम्
विघ्नेश्वरौ
विघ्नेश्वरान्
तृतीया
विघ्नेश्वरेण
विघ्नेश्वराभ्याम्
विघ्नेश्वरैः
चतुर्थी
विघ्नेश्वराय
विघ्नेश्वराभ्याम्
विघ्नेश्वरेभ्यः
पञ्चमी
विघ्नेश्वरात् / विघ्नेश्वराद्
विघ्नेश्वराभ्याम्
विघ्नेश्वरेभ्यः
षष्ठी
विघ्नेश्वरस्य
विघ्नेश्वरयोः
विघ्नेश्वराणाम्
सप्तमी
विघ्नेश्वरे
विघ्नेश्वरयोः
विघ्नेश्वरेषु