वार्त्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्त्ता
वार्त्ते
वार्त्ताः
सम्बोधन
वार्त्ते
वार्त्ते
वार्त्ताः
द्वितीया
वार्त्ताम्
वार्त्ते
वार्त्ताः
तृतीया
वार्त्तया
वार्त्ताभ्याम्
वार्त्ताभिः
चतुर्थी
वार्त्तायै
वार्त्ताभ्याम्
वार्त्ताभ्यः
पञ्चमी
वार्त्तायाः
वार्त्ताभ्याम्
वार्त्ताभ्यः
षष्ठी
वार्त्तायाः
वार्त्तयोः
वार्त्तानाम्
सप्तमी
वार्त्तायाम्
वार्त्तयोः
वार्त्तासु
 
एक
द्वि
बहु
प्रथमा
वार्त्ता
वार्त्ते
वार्त्ताः
सम्बोधन
वार्त्ते
वार्त्ते
वार्त्ताः
द्वितीया
वार्त्ताम्
वार्त्ते
वार्त्ताः
तृतीया
वार्त्तया
वार्त्ताभ्याम्
वार्त्ताभिः
चतुर्थी
वार्त्तायै
वार्त्ताभ्याम्
वार्त्ताभ्यः
पञ्चमी
वार्त्तायाः
वार्त्ताभ्याम्
वार्त्ताभ्यः
षष्ठी
वार्त्तायाः
वार्त्तयोः
वार्त्तानाम्
सप्तमी
वार्त्तायाम्
वार्त्तयोः
वार्त्तासु