वापी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वापी
वाप्यौ
वाप्यः
सम्बोधन
वापि
वाप्यौ
वाप्यः
द्वितीया
वापीम्
वाप्यौ
वापीः
तृतीया
वाप्या
वापीभ्याम्
वापीभिः
चतुर्थी
वाप्यै
वापीभ्याम्
वापीभ्यः
पञ्चमी
वाप्याः
वापीभ्याम्
वापीभ्यः
षष्ठी
वाप्याः
वाप्योः
वापीनाम्
सप्तमी
वाप्याम्
वाप्योः
वापीषु
 
एक
द्वि
बहु
प्रथमा
वापी
वाप्यौ
वाप्यः
सम्बोधन
वापि
वाप्यौ
वाप्यः
द्वितीया
वापीम्
वाप्यौ
वापीः
तृतीया
वाप्या
वापीभ्याम्
वापीभिः
चतुर्थी
वाप्यै
वापीभ्याम्
वापीभ्यः
पञ्चमी
वाप्याः
वापीभ्याम्
वापीभ्यः
षष्ठी
वाप्याः
वाप्योः
वापीनाम्
सप्तमी
वाप्याम्
वाप्योः
वापीषु


अन्याः