वसन्तपञ्चमी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वसन्तपञ्चमी
वसन्तपञ्चम्यौ
वसन्तपञ्चम्यः
सम्बोधन
वसन्तपञ्चमि
वसन्तपञ्चम्यौ
वसन्तपञ्चम्यः
द्वितीया
वसन्तपञ्चमीम्
वसन्तपञ्चम्यौ
वसन्तपञ्चमीः
तृतीया
वसन्तपञ्चम्या
वसन्तपञ्चमीभ्याम्
वसन्तपञ्चमीभिः
चतुर्थी
वसन्तपञ्चम्यै
वसन्तपञ्चमीभ्याम्
वसन्तपञ्चमीभ्यः
पञ्चमी
वसन्तपञ्चम्याः
वसन्तपञ्चमीभ्याम्
वसन्तपञ्चमीभ्यः
षष्ठी
वसन्तपञ्चम्याः
वसन्तपञ्चम्योः
वसन्तपञ्चमीनाम्
सप्तमी
वसन्तपञ्चम्याम्
वसन्तपञ्चम्योः
वसन्तपञ्चमीषु
 
एक
द्वि
बहु
प्रथमा
वसन्तपञ्चमी
वसन्तपञ्चम्यौ
वसन्तपञ्चम्यः
सम्बोधन
वसन्तपञ्चमि
वसन्तपञ्चम्यौ
वसन्तपञ्चम्यः
द्वितीया
वसन्तपञ्चमीम्
वसन्तपञ्चम्यौ
वसन्तपञ्चमीः
तृतीया
वसन्तपञ्चम्या
वसन्तपञ्चमीभ्याम्
वसन्तपञ्चमीभिः
चतुर्थी
वसन्तपञ्चम्यै
वसन्तपञ्चमीभ्याम्
वसन्तपञ्चमीभ्यः
पञ्चमी
वसन्तपञ्चम्याः
वसन्तपञ्चमीभ्याम्
वसन्तपञ्चमीभ्यः
षष्ठी
वसन्तपञ्चम्याः
वसन्तपञ्चम्योः
वसन्तपञ्चमीनाम्
सप्तमी
वसन्तपञ्चम्याम्
वसन्तपञ्चम्योः
वसन्तपञ्चमीषु