वशगा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वशगा
वशगे
वशगाः
सम्बोधन
वशगे
वशगे
वशगाः
द्वितीया
वशगाम्
वशगे
वशगाः
तृतीया
वशगया
वशगाभ्याम्
वशगाभिः
चतुर्थी
वशगायै
वशगाभ्याम्
वशगाभ्यः
पञ्चमी
वशगायाः
वशगाभ्याम्
वशगाभ्यः
षष्ठी
वशगायाः
वशगयोः
वशगानाम्
सप्तमी
वशगायाम्
वशगयोः
वशगासु
 
एक
द्वि
बहु
प्रथमा
वशगा
वशगे
वशगाः
सम्बोधन
वशगे
वशगे
वशगाः
द्वितीया
वशगाम्
वशगे
वशगाः
तृतीया
वशगया
वशगाभ्याम्
वशगाभिः
चतुर्थी
वशगायै
वशगाभ्याम्
वशगाभ्यः
पञ्चमी
वशगायाः
वशगाभ्याम्
वशगाभ्यः
षष्ठी
वशगायाः
वशगयोः
वशगानाम्
सप्तमी
वशगायाम्
वशगयोः
वशगासु