वङ्खितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्खितव्या
वङ्खितव्ये
वङ्खितव्याः
सम्बोधन
वङ्खितव्ये
वङ्खितव्ये
वङ्खितव्याः
द्वितीया
वङ्खितव्याम्
वङ्खितव्ये
वङ्खितव्याः
तृतीया
वङ्खितव्यया
वङ्खितव्याभ्याम्
वङ्खितव्याभिः
चतुर्थी
वङ्खितव्यायै
वङ्खितव्याभ्याम्
वङ्खितव्याभ्यः
पञ्चमी
वङ्खितव्यायाः
वङ्खितव्याभ्याम्
वङ्खितव्याभ्यः
षष्ठी
वङ्खितव्यायाः
वङ्खितव्ययोः
वङ्खितव्यानाम्
सप्तमी
वङ्खितव्यायाम्
वङ्खितव्ययोः
वङ्खितव्यासु
 
एक
द्वि
बहु
प्रथमा
वङ्खितव्या
वङ्खितव्ये
वङ्खितव्याः
सम्बोधन
वङ्खितव्ये
वङ्खितव्ये
वङ्खितव्याः
द्वितीया
वङ्खितव्याम्
वङ्खितव्ये
वङ्खितव्याः
तृतीया
वङ्खितव्यया
वङ्खितव्याभ्याम्
वङ्खितव्याभिः
चतुर्थी
वङ्खितव्यायै
वङ्खितव्याभ्याम्
वङ्खितव्याभ्यः
पञ्चमी
वङ्खितव्यायाः
वङ्खितव्याभ्याम्
वङ्खितव्याभ्यः
षष्ठी
वङ्खितव्यायाः
वङ्खितव्ययोः
वङ्खितव्यानाम्
सप्तमी
वङ्खितव्यायाम्
वङ्खितव्ययोः
वङ्खितव्यासु


अन्याः