वङ्खक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्खकः
वङ्खकौ
वङ्खकाः
सम्बोधन
वङ्खक
वङ्खकौ
वङ्खकाः
द्वितीया
वङ्खकम्
वङ्खकौ
वङ्खकान्
तृतीया
वङ्खकेन
वङ्खकाभ्याम्
वङ्खकैः
चतुर्थी
वङ्खकाय
वङ्खकाभ्याम्
वङ्खकेभ्यः
पञ्चमी
वङ्खकात् / वङ्खकाद्
वङ्खकाभ्याम्
वङ्खकेभ्यः
षष्ठी
वङ्खकस्य
वङ्खकयोः
वङ्खकानाम्
सप्तमी
वङ्खके
वङ्खकयोः
वङ्खकेषु
 
एक
द्वि
बहु
प्रथमा
वङ्खकः
वङ्खकौ
वङ्खकाः
सम्बोधन
वङ्खक
वङ्खकौ
वङ्खकाः
द्वितीया
वङ्खकम्
वङ्खकौ
वङ्खकान्
तृतीया
वङ्खकेन
वङ्खकाभ्याम्
वङ्खकैः
चतुर्थी
वङ्खकाय
वङ्खकाभ्याम्
वङ्खकेभ्यः
पञ्चमी
वङ्खकात् / वङ्खकाद्
वङ्खकाभ्याम्
वङ्खकेभ्यः
षष्ठी
वङ्खकस्य
वङ्खकयोः
वङ्खकानाम्
सप्तमी
वङ्खके
वङ्खकयोः
वङ्खकेषु


अन्याः