वखितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वखितवत् / वखितवद्
वखितवती
वखितवन्ति
सम्बोधन
वखितवत् / वखितवद्
वखितवती
वखितवन्ति
द्वितीया
वखितवत् / वखितवद्
वखितवती
वखितवन्ति
तृतीया
वखितवता
वखितवद्भ्याम्
वखितवद्भिः
चतुर्थी
वखितवते
वखितवद्भ्याम्
वखितवद्भ्यः
पञ्चमी
वखितवतः
वखितवद्भ्याम्
वखितवद्भ्यः
षष्ठी
वखितवतः
वखितवतोः
वखितवताम्
सप्तमी
वखितवति
वखितवतोः
वखितवत्सु
 
एक
द्वि
बहु
प्रथमा
वखितवत् / वखितवद्
वखितवती
वखितवन्ति
सम्बोधन
वखितवत् / वखितवद्
वखितवती
वखितवन्ति
द्वितीया
वखितवत् / वखितवद्
वखितवती
वखितवन्ति
तृतीया
वखितवता
वखितवद्भ्याम्
वखितवद्भिः
चतुर्थी
वखितवते
वखितवद्भ्याम्
वखितवद्भ्यः
पञ्चमी
वखितवतः
वखितवद्भ्याम्
वखितवद्भ्यः
षष्ठी
वखितवतः
वखितवतोः
वखितवताम्
सप्तमी
वखितवति
वखितवतोः
वखितवत्सु


अन्याः