लोचित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोचितम्
लोचिते
लोचितानि
सम्बोधन
लोचित
लोचिते
लोचितानि
द्वितीया
लोचितम्
लोचिते
लोचितानि
तृतीया
लोचितेन
लोचिताभ्याम्
लोचितैः
चतुर्थी
लोचिताय
लोचिताभ्याम्
लोचितेभ्यः
पञ्चमी
लोचितात् / लोचिताद्
लोचिताभ्याम्
लोचितेभ्यः
षष्ठी
लोचितस्य
लोचितयोः
लोचितानाम्
सप्तमी
लोचिते
लोचितयोः
लोचितेषु
 
एक
द्वि
बहु
प्रथमा
लोचितम्
लोचिते
लोचितानि
सम्बोधन
लोचित
लोचिते
लोचितानि
द्वितीया
लोचितम्
लोचिते
लोचितानि
तृतीया
लोचितेन
लोचिताभ्याम्
लोचितैः
चतुर्थी
लोचिताय
लोचिताभ्याम्
लोचितेभ्यः
पञ्चमी
लोचितात् / लोचिताद्
लोचिताभ्याम्
लोचितेभ्यः
षष्ठी
लोचितस्य
लोचितयोः
लोचितानाम्
सप्तमी
लोचिते
लोचितयोः
लोचितेषु


अन्याः