लोकितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोकितवत् / लोकितवद्
लोकितवती
लोकितवन्ति
सम्बोधन
लोकितवत् / लोकितवद्
लोकितवती
लोकितवन्ति
द्वितीया
लोकितवत् / लोकितवद्
लोकितवती
लोकितवन्ति
तृतीया
लोकितवता
लोकितवद्भ्याम्
लोकितवद्भिः
चतुर्थी
लोकितवते
लोकितवद्भ्याम्
लोकितवद्भ्यः
पञ्चमी
लोकितवतः
लोकितवद्भ्याम्
लोकितवद्भ्यः
षष्ठी
लोकितवतः
लोकितवतोः
लोकितवताम्
सप्तमी
लोकितवति
लोकितवतोः
लोकितवत्सु
 
एक
द्वि
बहु
प्रथमा
लोकितवत् / लोकितवद्
लोकितवती
लोकितवन्ति
सम्बोधन
लोकितवत् / लोकितवद्
लोकितवती
लोकितवन्ति
द्वितीया
लोकितवत् / लोकितवद्
लोकितवती
लोकितवन्ति
तृतीया
लोकितवता
लोकितवद्भ्याम्
लोकितवद्भिः
चतुर्थी
लोकितवते
लोकितवद्भ्याम्
लोकितवद्भ्यः
पञ्चमी
लोकितवतः
लोकितवद्भ्याम्
लोकितवद्भ्यः
षष्ठी
लोकितवतः
लोकितवतोः
लोकितवताम्
सप्तमी
लोकितवति
लोकितवतोः
लोकितवत्सु


अन्याः