लाघित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लाघितम्
लाघिते
लाघितानि
सम्बोधन
लाघित
लाघिते
लाघितानि
द्वितीया
लाघितम्
लाघिते
लाघितानि
तृतीया
लाघितेन
लाघिताभ्याम्
लाघितैः
चतुर्थी
लाघिताय
लाघिताभ्याम्
लाघितेभ्यः
पञ्चमी
लाघितात् / लाघिताद्
लाघिताभ्याम्
लाघितेभ्यः
षष्ठी
लाघितस्य
लाघितयोः
लाघितानाम्
सप्तमी
लाघिते
लाघितयोः
लाघितेषु
 
एक
द्वि
बहु
प्रथमा
लाघितम्
लाघिते
लाघितानि
सम्बोधन
लाघित
लाघिते
लाघितानि
द्वितीया
लाघितम्
लाघिते
लाघितानि
तृतीया
लाघितेन
लाघिताभ्याम्
लाघितैः
चतुर्थी
लाघिताय
लाघिताभ्याम्
लाघितेभ्यः
पञ्चमी
लाघितात् / लाघिताद्
लाघिताभ्याम्
लाघितेभ्यः
षष्ठी
लाघितस्य
लाघितयोः
लाघितानाम्
सप्तमी
लाघिते
लाघितयोः
लाघितेषु


अन्याः