लाघमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लाघमानः
लाघमानौ
लाघमानाः
सम्बोधन
लाघमान
लाघमानौ
लाघमानाः
द्वितीया
लाघमानम्
लाघमानौ
लाघमानान्
तृतीया
लाघमानेन
लाघमानाभ्याम्
लाघमानैः
चतुर्थी
लाघमानाय
लाघमानाभ्याम्
लाघमानेभ्यः
पञ्चमी
लाघमानात् / लाघमानाद्
लाघमानाभ्याम्
लाघमानेभ्यः
षष्ठी
लाघमानस्य
लाघमानयोः
लाघमानानाम्
सप्तमी
लाघमाने
लाघमानयोः
लाघमानेषु
 
एक
द्वि
बहु
प्रथमा
लाघमानः
लाघमानौ
लाघमानाः
सम्बोधन
लाघमान
लाघमानौ
लाघमानाः
द्वितीया
लाघमानम्
लाघमानौ
लाघमानान्
तृतीया
लाघमानेन
लाघमानाभ्याम्
लाघमानैः
चतुर्थी
लाघमानाय
लाघमानाभ्याम्
लाघमानेभ्यः
पञ्चमी
लाघमानात् / लाघमानाद्
लाघमानाभ्याम्
लाघमानेभ्यः
षष्ठी
लाघमानस्य
लाघमानयोः
लाघमानानाम्
सप्तमी
लाघमाने
लाघमानयोः
लाघमानेषु


अन्याः