लब्धृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लब्धृ
लब्धृणी
लब्धॄणि
सम्बोधन
लब्धः / लब्धृ
लब्धृणी
लब्धॄणि
द्वितीया
लब्धृ
लब्धृणी
लब्धॄणि
तृतीया
लब्ध्रा / लब्धृणा
लब्धृभ्याम्
लब्धृभिः
चतुर्थी
लब्ध्रे / लब्धृणे
लब्धृभ्याम्
लब्धृभ्यः
पञ्चमी
लब्धुः / लब्धृणः
लब्धृभ्याम्
लब्धृभ्यः
षष्ठी
लब्धुः / लब्धृणः
लब्ध्रोः / लब्धृणोः
लब्धॄणाम्
सप्तमी
लब्धरि / लब्धृणि
लब्ध्रोः / लब्धृणोः
लब्धृषु
 
एक
द्वि
बहु
प्रथमा
लब्धृ
लब्धृणी
लब्धॄणि
सम्बोधन
लब्धः / लब्धृ
लब्धृणी
लब्धॄणि
द्वितीया
लब्धृ
लब्धृणी
लब्धॄणि
तृतीया
लब्ध्रा / लब्धृणा
लब्धृभ्याम्
लब्धृभिः
चतुर्थी
लब्ध्रे / लब्धृणे
लब्धृभ्याम्
लब्धृभ्यः
पञ्चमी
लब्धुः / लब्धृणः
लब्धृभ्याम्
लब्धृभ्यः
षष्ठी
लब्धुः / लब्धृणः
लब्ध्रोः / लब्धृणोः
लब्धॄणाम्
सप्तमी
लब्धरि / लब्धृणि
लब्ध्रोः / लब्धृणोः
लब्धृषु


अन्याः