लता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लता
लते
लताः
सम्बोधन
लते
लते
लताः
द्वितीया
लताम्
लते
लताः
तृतीया
लतया
लताभ्याम्
लताभिः
चतुर्थी
लतायै
लताभ्याम्
लताभ्यः
पञ्चमी
लतायाः
लताभ्याम्
लताभ्यः
षष्ठी
लतायाः
लतयोः
लतानाम्
सप्तमी
लतायाम्
लतयोः
लतासु
 
एक
द्वि
बहु
प्रथमा
लता
लते
लताः
सम्बोधन
लते
लते
लताः
द्वितीया
लताम्
लते
लताः
तृतीया
लतया
लताभ्याम्
लताभिः
चतुर्थी
लतायै
लताभ्याम्
लताभ्यः
पञ्चमी
लतायाः
लताभ्याम्
लताभ्यः
षष्ठी
लतायाः
लतयोः
लतानाम्
सप्तमी
लतायाम्
लतयोः
लतासु