लङ्घिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्घिता
लङ्घिते
लङ्घिताः
सम्बोधन
लङ्घिते
लङ्घिते
लङ्घिताः
द्वितीया
लङ्घिताम्
लङ्घिते
लङ्घिताः
तृतीया
लङ्घितया
लङ्घिताभ्याम्
लङ्घिताभिः
चतुर्थी
लङ्घितायै
लङ्घिताभ्याम्
लङ्घिताभ्यः
पञ्चमी
लङ्घितायाः
लङ्घिताभ्याम्
लङ्घिताभ्यः
षष्ठी
लङ्घितायाः
लङ्घितयोः
लङ्घितानाम्
सप्तमी
लङ्घितायाम्
लङ्घितयोः
लङ्घितासु
 
एक
द्वि
बहु
प्रथमा
लङ्घिता
लङ्घिते
लङ्घिताः
सम्बोधन
लङ्घिते
लङ्घिते
लङ्घिताः
द्वितीया
लङ्घिताम्
लङ्घिते
लङ्घिताः
तृतीया
लङ्घितया
लङ्घिताभ्याम्
लङ्घिताभिः
चतुर्थी
लङ्घितायै
लङ्घिताभ्याम्
लङ्घिताभ्यः
पञ्चमी
लङ्घितायाः
लङ्घिताभ्याम्
लङ्घिताभ्यः
षष्ठी
लङ्घितायाः
लङ्घितयोः
लङ्घितानाम्
सप्तमी
लङ्घितायाम्
लङ्घितयोः
लङ्घितासु


अन्याः