लङ्घिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्घिका
लङ्घिके
लङ्घिकाः
सम्बोधन
लङ्घिके
लङ्घिके
लङ्घिकाः
द्वितीया
लङ्घिकाम्
लङ्घिके
लङ्घिकाः
तृतीया
लङ्घिकया
लङ्घिकाभ्याम्
लङ्घिकाभिः
चतुर्थी
लङ्घिकायै
लङ्घिकाभ्याम्
लङ्घिकाभ्यः
पञ्चमी
लङ्घिकायाः
लङ्घिकाभ्याम्
लङ्घिकाभ्यः
षष्ठी
लङ्घिकायाः
लङ्घिकयोः
लङ्घिकानाम्
सप्तमी
लङ्घिकायाम्
लङ्घिकयोः
लङ्घिकासु
 
एक
द्वि
बहु
प्रथमा
लङ्घिका
लङ्घिके
लङ्घिकाः
सम्बोधन
लङ्घिके
लङ्घिके
लङ्घिकाः
द्वितीया
लङ्घिकाम्
लङ्घिके
लङ्घिकाः
तृतीया
लङ्घिकया
लङ्घिकाभ्याम्
लङ्घिकाभिः
चतुर्थी
लङ्घिकायै
लङ्घिकाभ्याम्
लङ्घिकाभ्यः
पञ्चमी
लङ्घिकायाः
लङ्घिकाभ्याम्
लङ्घिकाभ्यः
षष्ठी
लङ्घिकायाः
लङ्घिकयोः
लङ्घिकानाम्
सप्तमी
लङ्घिकायाम्
लङ्घिकयोः
लङ्घिकासु