लङ्गितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गिता
लङ्गितारौ
लङ्गितारः
सम्बोधन
लङ्गितः
लङ्गितारौ
लङ्गितारः
द्वितीया
लङ्गितारम्
लङ्गितारौ
लङ्गितॄन्
तृतीया
लङ्गित्रा
लङ्गितृभ्याम्
लङ्गितृभिः
चतुर्थी
लङ्गित्रे
लङ्गितृभ्याम्
लङ्गितृभ्यः
पञ्चमी
लङ्गितुः
लङ्गितृभ्याम्
लङ्गितृभ्यः
षष्ठी
लङ्गितुः
लङ्गित्रोः
लङ्गितॄणाम्
सप्तमी
लङ्गितरि
लङ्गित्रोः
लङ्गितृषु
 
एक
द्वि
बहु
प्रथमा
लङ्गिता
लङ्गितारौ
लङ्गितारः
सम्बोधन
लङ्गितः
लङ्गितारौ
लङ्गितारः
द्वितीया
लङ्गितारम्
लङ्गितारौ
लङ्गितॄन्
तृतीया
लङ्गित्रा
लङ्गितृभ्याम्
लङ्गितृभिः
चतुर्थी
लङ्गित्रे
लङ्गितृभ्याम्
लङ्गितृभ्यः
पञ्चमी
लङ्गितुः
लङ्गितृभ्याम्
लङ्गितृभ्यः
षष्ठी
लङ्गितुः
लङ्गित्रोः
लङ्गितॄणाम्
सप्तमी
लङ्गितरि
लङ्गित्रोः
लङ्गितृषु


अन्याः