लङ्गत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गन्
लङ्गन्तौ
लङ्गन्तः
सम्बोधन
लङ्गन्
लङ्गन्तौ
लङ्गन्तः
द्वितीया
लङ्गन्तम्
लङ्गन्तौ
लङ्गतः
तृतीया
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
चतुर्थी
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
पञ्चमी
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
षष्ठी
लङ्गतः
लङ्गतोः
लङ्गताम्
सप्तमी
लङ्गति
लङ्गतोः
लङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
लङ्गन्
लङ्गन्तौ
लङ्गन्तः
सम्बोधन
लङ्गन्
लङ्गन्तौ
लङ्गन्तः
द्वितीया
लङ्गन्तम्
लङ्गन्तौ
लङ्गतः
तृतीया
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
चतुर्थी
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
पञ्चमी
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
षष्ठी
लङ्गतः
लङ्गतोः
लङ्गताम्
सप्तमी
लङ्गति
लङ्गतोः
लङ्गत्सु


अन्याः