लखित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लखित्री
लखित्र्यौ
लखित्र्यः
सम्बोधन
लखित्रि
लखित्र्यौ
लखित्र्यः
द्वितीया
लखित्रीम्
लखित्र्यौ
लखित्रीः
तृतीया
लखित्र्या
लखित्रीभ्याम्
लखित्रीभिः
चतुर्थी
लखित्र्यै
लखित्रीभ्याम्
लखित्रीभ्यः
पञ्चमी
लखित्र्याः
लखित्रीभ्याम्
लखित्रीभ्यः
षष्ठी
लखित्र्याः
लखित्र्योः
लखित्रीणाम्
सप्तमी
लखित्र्याम्
लखित्र्योः
लखित्रीषु
 
एक
द्वि
बहु
प्रथमा
लखित्री
लखित्र्यौ
लखित्र्यः
सम्बोधन
लखित्रि
लखित्र्यौ
लखित्र्यः
द्वितीया
लखित्रीम्
लखित्र्यौ
लखित्रीः
तृतीया
लखित्र्या
लखित्रीभ्याम्
लखित्रीभिः
चतुर्थी
लखित्र्यै
लखित्रीभ्याम्
लखित्रीभ्यः
पञ्चमी
लखित्र्याः
लखित्रीभ्याम्
लखित्रीभ्यः
षष्ठी
लखित्र्याः
लखित्र्योः
लखित्रीणाम्
सप्तमी
लखित्र्याम्
लखित्र्योः
लखित्रीषु


अन्याः