लखित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लखितः
लखितौ
लखिताः
सम्बोधन
लखित
लखितौ
लखिताः
द्वितीया
लखितम्
लखितौ
लखितान्
तृतीया
लखितेन
लखिताभ्याम्
लखितैः
चतुर्थी
लखिताय
लखिताभ्याम्
लखितेभ्यः
पञ्चमी
लखितात् / लखिताद्
लखिताभ्याम्
लखितेभ्यः
षष्ठी
लखितस्य
लखितयोः
लखितानाम्
सप्तमी
लखिते
लखितयोः
लखितेषु
 
एक
द्वि
बहु
प्रथमा
लखितः
लखितौ
लखिताः
सम्बोधन
लखित
लखितौ
लखिताः
द्वितीया
लखितम्
लखितौ
लखितान्
तृतीया
लखितेन
लखिताभ्याम्
लखितैः
चतुर्थी
लखिताय
लखिताभ्याम्
लखितेभ्यः
पञ्चमी
लखितात् / लखिताद्
लखिताभ्याम्
लखितेभ्यः
षष्ठी
लखितस्य
लखितयोः
लखितानाम्
सप्तमी
लखिते
लखितयोः
लखितेषु


अन्याः