लक्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लक्षः
लक्षौ
लक्षाः
सम्बोधन
लक्ष
लक्षौ
लक्षाः
द्वितीया
लक्षम्
लक्षौ
लक्षान्
तृतीया
लक्षेण
लक्षाभ्याम्
लक्षैः
चतुर्थी
लक्षाय
लक्षाभ्याम्
लक्षेभ्यः
पञ्चमी
लक्षात् / लक्षाद्
लक्षाभ्याम्
लक्षेभ्यः
षष्ठी
लक्षस्य
लक्षयोः
लक्षाणाम्
सप्तमी
लक्षे
लक्षयोः
लक्षेषु
 
एक
द्वि
बहु
प्रथमा
लक्षः
लक्षौ
लक्षाः
सम्बोधन
लक्ष
लक्षौ
लक्षाः
द्वितीया
लक्षम्
लक्षौ
लक्षान्
तृतीया
लक्षेण
लक्षाभ्याम्
लक्षैः
चतुर्थी
लक्षाय
लक्षाभ्याम्
लक्षेभ्यः
पञ्चमी
लक्षात् / लक्षाद्
लक्षाभ्याम्
लक्षेभ्यः
षष्ठी
लक्षस्य
लक्षयोः
लक्षाणाम्
सप्तमी
लक्षे
लक्षयोः
लक्षेषु


अन्याः