रुक्मिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुक्मिणी
रुक्मिण्यौ
रुक्मिण्यः
सम्बोधन
रुक्मिणि
रुक्मिण्यौ
रुक्मिण्यः
द्वितीया
रुक्मिणीम्
रुक्मिण्यौ
रुक्मिणीः
तृतीया
रुक्मिण्या
रुक्मिणीभ्याम्
रुक्मिणीभिः
चतुर्थी
रुक्मिण्यै
रुक्मिणीभ्याम्
रुक्मिणीभ्यः
पञ्चमी
रुक्मिण्याः
रुक्मिणीभ्याम्
रुक्मिणीभ्यः
षष्ठी
रुक्मिण्याः
रुक्मिण्योः
रुक्मिणीनाम्
सप्तमी
रुक्मिण्याम्
रुक्मिण्योः
रुक्मिणीषु
 
एक
द्वि
बहु
प्रथमा
रुक्मिणी
रुक्मिण्यौ
रुक्मिण्यः
सम्बोधन
रुक्मिणि
रुक्मिण्यौ
रुक्मिण्यः
द्वितीया
रुक्मिणीम्
रुक्मिण्यौ
रुक्मिणीः
तृतीया
रुक्मिण्या
रुक्मिणीभ्याम्
रुक्मिणीभिः
चतुर्थी
रुक्मिण्यै
रुक्मिणीभ्याम्
रुक्मिणीभ्यः
पञ्चमी
रुक्मिण्याः
रुक्मिणीभ्याम्
रुक्मिणीभ्यः
षष्ठी
रुक्मिण्याः
रुक्मिण्योः
रुक्मिणीनाम्
सप्तमी
रुक्मिण्याम्
रुक्मिण्योः
रुक्मिणीषु


अन्याः