रिङ्खितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्खितृ
रिङ्खितृणी
रिङ्खितॄणि
सम्बोधन
रिङ्खितः / रिङ्खितृ
रिङ्खितृणी
रिङ्खितॄणि
द्वितीया
रिङ्खितृ
रिङ्खितृणी
रिङ्खितॄणि
तृतीया
रिङ्खित्रा / रिङ्खितृणा
रिङ्खितृभ्याम्
रिङ्खितृभिः
चतुर्थी
रिङ्खित्रे / रिङ्खितृणे
रिङ्खितृभ्याम्
रिङ्खितृभ्यः
पञ्चमी
रिङ्खितुः / रिङ्खितृणः
रिङ्खितृभ्याम्
रिङ्खितृभ्यः
षष्ठी
रिङ्खितुः / रिङ्खितृणः
रिङ्खित्रोः / रिङ्खितृणोः
रिङ्खितॄणाम्
सप्तमी
रिङ्खितरि / रिङ्खितृणि
रिङ्खित्रोः / रिङ्खितृणोः
रिङ्खितृषु
 
एक
द्वि
बहु
प्रथमा
रिङ्खितृ
रिङ्खितृणी
रिङ्खितॄणि
सम्बोधन
रिङ्खितः / रिङ्खितृ
रिङ्खितृणी
रिङ्खितॄणि
द्वितीया
रिङ्खितृ
रिङ्खितृणी
रिङ्खितॄणि
तृतीया
रिङ्खित्रा / रिङ्खितृणा
रिङ्खितृभ्याम्
रिङ्खितृभिः
चतुर्थी
रिङ्खित्रे / रिङ्खितृणे
रिङ्खितृभ्याम्
रिङ्खितृभ्यः
पञ्चमी
रिङ्खितुः / रिङ्खितृणः
रिङ्खितृभ्याम्
रिङ्खितृभ्यः
षष्ठी
रिङ्खितुः / रिङ्खितृणः
रिङ्खित्रोः / रिङ्खितृणोः
रिङ्खितॄणाम्
सप्तमी
रिङ्खितरि / रिङ्खितृणि
रिङ्खित्रोः / रिङ्खितृणोः
रिङ्खितृषु


अन्याः