रिङ्खितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्खिता
रिङ्खितारौ
रिङ्खितारः
सम्बोधन
रिङ्खितः
रिङ्खितारौ
रिङ्खितारः
द्वितीया
रिङ्खितारम्
रिङ्खितारौ
रिङ्खितॄन्
तृतीया
रिङ्खित्रा
रिङ्खितृभ्याम्
रिङ्खितृभिः
चतुर्थी
रिङ्खित्रे
रिङ्खितृभ्याम्
रिङ्खितृभ्यः
पञ्चमी
रिङ्खितुः
रिङ्खितृभ्याम्
रिङ्खितृभ्यः
षष्ठी
रिङ्खितुः
रिङ्खित्रोः
रिङ्खितॄणाम्
सप्तमी
रिङ्खितरि
रिङ्खित्रोः
रिङ्खितृषु
 
एक
द्वि
बहु
प्रथमा
रिङ्खिता
रिङ्खितारौ
रिङ्खितारः
सम्बोधन
रिङ्खितः
रिङ्खितारौ
रिङ्खितारः
द्वितीया
रिङ्खितारम्
रिङ्खितारौ
रिङ्खितॄन्
तृतीया
रिङ्खित्रा
रिङ्खितृभ्याम्
रिङ्खितृभिः
चतुर्थी
रिङ्खित्रे
रिङ्खितृभ्याम्
रिङ्खितृभ्यः
पञ्चमी
रिङ्खितुः
रिङ्खितृभ्याम्
रिङ्खितृभ्यः
षष्ठी
रिङ्खितुः
रिङ्खित्रोः
रिङ्खितॄणाम्
सप्तमी
रिङ्खितरि
रिङ्खित्रोः
रिङ्खितृषु


अन्याः