राघव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राघवः
राघवौ
राघवाः
सम्बोधन
राघव
राघवौ
राघवाः
द्वितीया
राघवम्
राघवौ
राघवान्
तृतीया
राघवेण
राघवाभ्याम्
राघवैः
चतुर्थी
राघवाय
राघवाभ्याम्
राघवेभ्यः
पञ्चमी
राघवात् / राघवाद्
राघवाभ्याम्
राघवेभ्यः
षष्ठी
राघवस्य
राघवयोः
राघवाणाम्
सप्तमी
राघवे
राघवयोः
राघवेषु
 
एक
द्वि
बहु
प्रथमा
राघवः
राघवौ
राघवाः
सम्बोधन
राघव
राघवौ
राघवाः
द्वितीया
राघवम्
राघवौ
राघवान्
तृतीया
राघवेण
राघवाभ्याम्
राघवैः
चतुर्थी
राघवाय
राघवाभ्याम्
राघवेभ्यः
पञ्चमी
राघवात् / राघवाद्
राघवाभ्याम्
राघवेभ्यः
षष्ठी
राघवस्य
राघवयोः
राघवाणाम्
सप्तमी
राघवे
राघवयोः
राघवेषु