रवि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रविः
रवी
रवयः
सम्बोधन
रवे
रवी
रवयः
द्वितीया
रविम्
रवी
रवीन्
तृतीया
रविणा
रविभ्याम्
रविभिः
चतुर्थी
रवये
रविभ्याम्
रविभ्यः
पञ्चमी
रवेः
रविभ्याम्
रविभ्यः
षष्ठी
रवेः
रव्योः
रवीणाम्
सप्तमी
रवौ
रव्योः
रविषु
 
एक
द्वि
बहु
प्रथमा
रविः
रवी
रवयः
सम्बोधन
रवे
रवी
रवयः
द्वितीया
रविम्
रवी
रवीन्
तृतीया
रविणा
रविभ्याम्
रविभिः
चतुर्थी
रवये
रविभ्याम्
रविभ्यः
पञ्चमी
रवेः
रविभ्याम्
रविभ्यः
षष्ठी
रवेः
रव्योः
रवीणाम्
सप्तमी
रवौ
रव्योः
रविषु